| Singular | Dual | Plural |
Nominative |
आश्वतरास्विः
āśvatarāsviḥ
|
आश्वतरास्वी
āśvatarāsvī
|
आश्वतरास्वयः
āśvatarāsvayaḥ
|
Vocative |
आश्वतरास्वे
āśvatarāsve
|
आश्वतरास्वी
āśvatarāsvī
|
आश्वतरास्वयः
āśvatarāsvayaḥ
|
Accusative |
आश्वतरास्विम्
āśvatarāsvim
|
आश्वतरास्वी
āśvatarāsvī
|
आश्वतरास्वीन्
āśvatarāsvīn
|
Instrumental |
आश्वतरास्विना
āśvatarāsvinā
|
आश्वतरास्विभ्याम्
āśvatarāsvibhyām
|
आश्वतरास्विभिः
āśvatarāsvibhiḥ
|
Dative |
आश्वतरास्वये
āśvatarāsvaye
|
आश्वतरास्विभ्याम्
āśvatarāsvibhyām
|
आश्वतरास्विभ्यः
āśvatarāsvibhyaḥ
|
Ablative |
आश्वतरास्वेः
āśvatarāsveḥ
|
आश्वतरास्विभ्याम्
āśvatarāsvibhyām
|
आश्वतरास्विभ्यः
āśvatarāsvibhyaḥ
|
Genitive |
आश्वतरास्वेः
āśvatarāsveḥ
|
आश्वतरास्व्योः
āśvatarāsvyoḥ
|
आश्वतरास्वीनाम्
āśvatarāsvīnām
|
Locative |
आश्वतरास्वौ
āśvatarāsvau
|
आश्वतरास्व्योः
āśvatarāsvyoḥ
|
आश्वतरास्विषु
āśvatarāsviṣu
|