| Singular | Dual | Plural |
Nominative |
आश्वत्थम्
āśvattham
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Vocative |
आश्वत्थ
āśvattha
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Accusative |
आश्वत्थम्
āśvattham
|
आश्वत्थे
āśvatthe
|
आश्वत्थानि
āśvatthāni
|
Instrumental |
आश्वत्थेन
āśvatthena
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थैः
āśvatthaiḥ
|
Dative |
आश्वत्थाय
āśvatthāya
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थेभ्यः
āśvatthebhyaḥ
|
Ablative |
आश्वत्थात्
āśvatthāt
|
आश्वत्थाभ्याम्
āśvatthābhyām
|
आश्वत्थेभ्यः
āśvatthebhyaḥ
|
Genitive |
आश्वत्थस्य
āśvatthasya
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थानाम्
āśvatthānām
|
Locative |
आश्वत्थे
āśvatthe
|
आश्वत्थयोः
āśvatthayoḥ
|
आश्वत्थेषु
āśvattheṣu
|