Sanskrit tools

Sanskrit declension


Declension of आश्वत्थ āśvattha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वत्थम् āśvattham
आश्वत्थे āśvatthe
आश्वत्थानि āśvatthāni
Vocative आश्वत्थ āśvattha
आश्वत्थे āśvatthe
आश्वत्थानि āśvatthāni
Accusative आश्वत्थम् āśvattham
आश्वत्थे āśvatthe
आश्वत्थानि āśvatthāni
Instrumental आश्वत्थेन āśvatthena
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थैः āśvatthaiḥ
Dative आश्वत्थाय āśvatthāya
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थेभ्यः āśvatthebhyaḥ
Ablative आश्वत्थात् āśvatthāt
आश्वत्थाभ्याम् āśvatthābhyām
आश्वत्थेभ्यः āśvatthebhyaḥ
Genitive आश्वत्थस्य āśvatthasya
आश्वत्थयोः āśvatthayoḥ
आश्वत्थानाम् āśvatthānām
Locative आश्वत्थे āśvatthe
आश्वत्थयोः āśvatthayoḥ
आश्वत्थेषु āśvattheṣu