Sanskrit tools

Sanskrit declension


Declension of आश्वत्थि āśvatthi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वत्थिः āśvatthiḥ
आश्वत्थी āśvatthī
आश्वत्थयः āśvatthayaḥ
Vocative आश्वत्थे āśvatthe
आश्वत्थी āśvatthī
आश्वत्थयः āśvatthayaḥ
Accusative आश्वत्थिम् āśvatthim
आश्वत्थी āśvatthī
आश्वत्थीन् āśvatthīn
Instrumental आश्वत्थिना āśvatthinā
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभिः āśvatthibhiḥ
Dative आश्वत्थये āśvatthaye
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभ्यः āśvatthibhyaḥ
Ablative आश्वत्थेः āśvattheḥ
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभ्यः āśvatthibhyaḥ
Genitive आश्वत्थेः āśvattheḥ
आश्वत्थ्योः āśvatthyoḥ
आश्वत्थीनाम् āśvatthīnām
Locative आश्वत्थौ āśvatthau
आश्वत्थ्योः āśvatthyoḥ
आश्वत्थिषु āśvatthiṣu