| Singular | Dual | Plural |
Nominative |
आश्वत्थिः
āśvatthiḥ
|
आश्वत्थी
āśvatthī
|
आश्वत्थयः
āśvatthayaḥ
|
Vocative |
आश्वत्थे
āśvatthe
|
आश्वत्थी
āśvatthī
|
आश्वत्थयः
āśvatthayaḥ
|
Accusative |
आश्वत्थिम्
āśvatthim
|
आश्वत्थी
āśvatthī
|
आश्वत्थीन्
āśvatthīn
|
Instrumental |
आश्वत्थिना
āśvatthinā
|
आश्वत्थिभ्याम्
āśvatthibhyām
|
आश्वत्थिभिः
āśvatthibhiḥ
|
Dative |
आश्वत्थये
āśvatthaye
|
आश्वत्थिभ्याम्
āśvatthibhyām
|
आश्वत्थिभ्यः
āśvatthibhyaḥ
|
Ablative |
आश्वत्थेः
āśvattheḥ
|
आश्वत्थिभ्याम्
āśvatthibhyām
|
आश्वत्थिभ्यः
āśvatthibhyaḥ
|
Genitive |
आश्वत्थेः
āśvattheḥ
|
आश्वत्थ्योः
āśvatthyoḥ
|
आश्वत्थीनाम्
āśvatthīnām
|
Locative |
आश्वत्थौ
āśvatthau
|
आश्वत्थ्योः
āśvatthyoḥ
|
आश्वत्थिषु
āśvatthiṣu
|