Singular | Dual | Plural | |
Nominative |
आश्वत्थि
āśvatthi |
आश्वत्थिनी
āśvatthinī |
आश्वत्थीनि
āśvatthīni |
Vocative |
आश्वत्थे
āśvatthe आश्वत्थि āśvatthi |
आश्वत्थिनी
āśvatthinī |
आश्वत्थीनि
āśvatthīni |
Accusative |
आश्वत्थि
āśvatthi |
आश्वत्थिनी
āśvatthinī |
आश्वत्थीनि
āśvatthīni |
Instrumental |
आश्वत्थिना
āśvatthinā |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभिः
āśvatthibhiḥ |
Dative |
आश्वत्थिने
āśvatthine |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभ्यः
āśvatthibhyaḥ |
Ablative |
आश्वत्थिनः
āśvatthinaḥ |
आश्वत्थिभ्याम्
āśvatthibhyām |
आश्वत्थिभ्यः
āśvatthibhyaḥ |
Genitive |
आश्वत्थिनः
āśvatthinaḥ |
आश्वत्थिनोः
āśvatthinoḥ |
आश्वत्थीनाम्
āśvatthīnām |
Locative |
आश्वत्थिनि
āśvatthini |
आश्वत्थिनोः
āśvatthinoḥ |
आश्वत्थिषु
āśvatthiṣu |