Sanskrit tools

Sanskrit declension


Declension of आश्वत्थि āśvatthi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वत्थि āśvatthi
आश्वत्थिनी āśvatthinī
आश्वत्थीनि āśvatthīni
Vocative आश्वत्थे āśvatthe
आश्वत्थि āśvatthi
आश्वत्थिनी āśvatthinī
आश्वत्थीनि āśvatthīni
Accusative आश्वत्थि āśvatthi
आश्वत्थिनी āśvatthinī
आश्वत्थीनि āśvatthīni
Instrumental आश्वत्थिना āśvatthinā
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभिः āśvatthibhiḥ
Dative आश्वत्थिने āśvatthine
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभ्यः āśvatthibhyaḥ
Ablative आश्वत्थिनः āśvatthinaḥ
आश्वत्थिभ्याम् āśvatthibhyām
आश्वत्थिभ्यः āśvatthibhyaḥ
Genitive आश्वत्थिनः āśvatthinaḥ
आश्वत्थिनोः āśvatthinoḥ
आश्वत्थीनाम् āśvatthīnām
Locative आश्वत्थिनि āśvatthini
आश्वत्थिनोः āśvatthinoḥ
आश्वत्थिषु āśvatthiṣu