Sanskrit tools

Sanskrit declension


Declension of आश्वत्थिका āśvatthikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वत्थिका āśvatthikā
आश्वत्थिके āśvatthike
आश्वत्थिकाः āśvatthikāḥ
Vocative आश्वत्थिके āśvatthike
आश्वत्थिके āśvatthike
आश्वत्थिकाः āśvatthikāḥ
Accusative आश्वत्थिकाम् āśvatthikām
आश्वत्थिके āśvatthike
आश्वत्थिकाः āśvatthikāḥ
Instrumental आश्वत्थिकया āśvatthikayā
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकाभिः āśvatthikābhiḥ
Dative आश्वत्थिकायै āśvatthikāyai
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकाभ्यः āśvatthikābhyaḥ
Ablative आश्वत्थिकायाः āśvatthikāyāḥ
आश्वत्थिकाभ्याम् āśvatthikābhyām
आश्वत्थिकाभ्यः āśvatthikābhyaḥ
Genitive आश्वत्थिकायाः āśvatthikāyāḥ
आश्वत्थिकयोः āśvatthikayoḥ
आश्वत्थिकानाम् āśvatthikānām
Locative आश्वत्थिकायाम् āśvatthikāyām
आश्वत्थिकयोः āśvatthikayoḥ
आश्वत्थिकासु āśvatthikāsu