| Singular | Dual | Plural |
Nominative |
आश्वत्थिका
āśvatthikā
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकाः
āśvatthikāḥ
|
Vocative |
आश्वत्थिके
āśvatthike
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकाः
āśvatthikāḥ
|
Accusative |
आश्वत्थिकाम्
āśvatthikām
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकाः
āśvatthikāḥ
|
Instrumental |
आश्वत्थिकया
āśvatthikayā
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकाभिः
āśvatthikābhiḥ
|
Dative |
आश्वत्थिकायै
āśvatthikāyai
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकाभ्यः
āśvatthikābhyaḥ
|
Ablative |
आश्वत्थिकायाः
āśvatthikāyāḥ
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकाभ्यः
āśvatthikābhyaḥ
|
Genitive |
आश्वत्थिकायाः
āśvatthikāyāḥ
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकानाम्
āśvatthikānām
|
Locative |
आश्वत्थिकायाम्
āśvatthikāyām
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकासु
āśvatthikāsu
|