| Singular | Dual | Plural |
Nominative |
आश्वत्थिकम्
āśvatthikam
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Vocative |
आश्वत्थिक
āśvatthika
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Accusative |
आश्वत्थिकम्
āśvatthikam
|
आश्वत्थिके
āśvatthike
|
आश्वत्थिकानि
āśvatthikāni
|
Instrumental |
आश्वत्थिकेन
āśvatthikena
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकैः
āśvatthikaiḥ
|
Dative |
आश्वत्थिकाय
āśvatthikāya
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकेभ्यः
āśvatthikebhyaḥ
|
Ablative |
आश्वत्थिकात्
āśvatthikāt
|
आश्वत्थिकाभ्याम्
āśvatthikābhyām
|
आश्वत्थिकेभ्यः
āśvatthikebhyaḥ
|
Genitive |
आश्वत्थिकस्य
āśvatthikasya
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकानाम्
āśvatthikānām
|
Locative |
आश्वत्थिके
āśvatthike
|
आश्वत्थिकयोः
āśvatthikayoḥ
|
आश्वत्थिकेषु
āśvatthikeṣu
|