Sanskrit tools

Sanskrit declension


Declension of आश्वपत āśvapata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वपतः āśvapataḥ
आश्वपतौ āśvapatau
आश्वपताः āśvapatāḥ
Vocative आश्वपत āśvapata
आश्वपतौ āśvapatau
आश्वपताः āśvapatāḥ
Accusative आश्वपतम् āśvapatam
आश्वपतौ āśvapatau
आश्वपतान् āśvapatān
Instrumental आश्वपतेन āśvapatena
आश्वपताभ्याम् āśvapatābhyām
आश्वपतैः āśvapataiḥ
Dative आश्वपताय āśvapatāya
आश्वपताभ्याम् āśvapatābhyām
आश्वपतेभ्यः āśvapatebhyaḥ
Ablative आश्वपतात् āśvapatāt
आश्वपताभ्याम् āśvapatābhyām
आश्वपतेभ्यः āśvapatebhyaḥ
Genitive आश्वपतस्य āśvapatasya
आश्वपतयोः āśvapatayoḥ
आश्वपतानाम् āśvapatānām
Locative आश्वपते āśvapate
आश्वपतयोः āśvapatayoḥ
आश्वपतेषु āśvapateṣu