Singular | Dual | Plural | |
Nominative |
आश्वबलः
āśvabalaḥ |
आश्वबलौ
āśvabalau |
आश्वबलाः
āśvabalāḥ |
Vocative |
आश्वबल
āśvabala |
आश्वबलौ
āśvabalau |
आश्वबलाः
āśvabalāḥ |
Accusative |
आश्वबलम्
āśvabalam |
आश्वबलौ
āśvabalau |
आश्वबलान्
āśvabalān |
Instrumental |
आश्वबलेन
āśvabalena |
आश्वबलाभ्याम्
āśvabalābhyām |
आश्वबलैः
āśvabalaiḥ |
Dative |
आश्वबलाय
āśvabalāya |
आश्वबलाभ्याम्
āśvabalābhyām |
आश्वबलेभ्यः
āśvabalebhyaḥ |
Ablative |
आश्वबलात्
āśvabalāt |
आश्वबलाभ्याम्
āśvabalābhyām |
आश्वबलेभ्यः
āśvabalebhyaḥ |
Genitive |
आश्वबलस्य
āśvabalasya |
आश्वबलयोः
āśvabalayoḥ |
आश्वबलानाम्
āśvabalānām |
Locative |
आश्वबले
āśvabale |
आश्वबलयोः
āśvabalayoḥ |
आश्वबलेषु
āśvabaleṣu |