Sanskrit tools

Sanskrit declension


Declension of आश्वभारिक āśvabhārika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वभारिकम् āśvabhārikam
आश्वभारिके āśvabhārike
आश्वभारिकाणि āśvabhārikāṇi
Vocative आश्वभारिक āśvabhārika
आश्वभारिके āśvabhārike
आश्वभारिकाणि āśvabhārikāṇi
Accusative आश्वभारिकम् āśvabhārikam
आश्वभारिके āśvabhārike
आश्वभारिकाणि āśvabhārikāṇi
Instrumental आश्वभारिकेण āśvabhārikeṇa
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकैः āśvabhārikaiḥ
Dative आश्वभारिकाय āśvabhārikāya
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकेभ्यः āśvabhārikebhyaḥ
Ablative आश्वभारिकात् āśvabhārikāt
आश्वभारिकाभ्याम् āśvabhārikābhyām
आश्वभारिकेभ्यः āśvabhārikebhyaḥ
Genitive आश्वभारिकस्य āśvabhārikasya
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकाणाम् āśvabhārikāṇām
Locative आश्वभारिके āśvabhārike
आश्वभारिकयोः āśvabhārikayoḥ
आश्वभारिकेषु āśvabhārikeṣu