| Singular | Dual | Plural |
Nominative |
आश्वमेधः
āśvamedhaḥ
|
आश्वमेधौ
āśvamedhau
|
आश्वमेधाः
āśvamedhāḥ
|
Vocative |
आश्वमेध
āśvamedha
|
आश्वमेधौ
āśvamedhau
|
आश्वमेधाः
āśvamedhāḥ
|
Accusative |
आश्वमेधम्
āśvamedham
|
आश्वमेधौ
āśvamedhau
|
आश्वमेधान्
āśvamedhān
|
Instrumental |
आश्वमेधेन
āśvamedhena
|
आश्वमेधाभ्याम्
āśvamedhābhyām
|
आश्वमेधैः
āśvamedhaiḥ
|
Dative |
आश्वमेधाय
āśvamedhāya
|
आश्वमेधाभ्याम्
āśvamedhābhyām
|
आश्वमेधेभ्यः
āśvamedhebhyaḥ
|
Ablative |
आश्वमेधात्
āśvamedhāt
|
आश्वमेधाभ्याम्
āśvamedhābhyām
|
आश्वमेधेभ्यः
āśvamedhebhyaḥ
|
Genitive |
आश्वमेधस्य
āśvamedhasya
|
आश्वमेधयोः
āśvamedhayoḥ
|
आश्वमेधानाम्
āśvamedhānām
|
Locative |
आश्वमेधे
āśvamedhe
|
आश्वमेधयोः
āśvamedhayoḥ
|
आश्वमेधेषु
āśvamedheṣu
|