Sanskrit tools

Sanskrit declension


Declension of आश्वमेध āśvamedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वमेधः āśvamedhaḥ
आश्वमेधौ āśvamedhau
आश्वमेधाः āśvamedhāḥ
Vocative आश्वमेध āśvamedha
आश्वमेधौ āśvamedhau
आश्वमेधाः āśvamedhāḥ
Accusative आश्वमेधम् āśvamedham
आश्वमेधौ āśvamedhau
आश्वमेधान् āśvamedhān
Instrumental आश्वमेधेन āśvamedhena
आश्वमेधाभ्याम् āśvamedhābhyām
आश्वमेधैः āśvamedhaiḥ
Dative आश्वमेधाय āśvamedhāya
आश्वमेधाभ्याम् āśvamedhābhyām
आश्वमेधेभ्यः āśvamedhebhyaḥ
Ablative आश्वमेधात् āśvamedhāt
आश्वमेधाभ्याम् āśvamedhābhyām
आश्वमेधेभ्यः āśvamedhebhyaḥ
Genitive आश्वमेधस्य āśvamedhasya
आश्वमेधयोः āśvamedhayoḥ
आश्वमेधानाम् āśvamedhānām
Locative आश्वमेधे āśvamedhe
आश्वमेधयोः āśvamedhayoḥ
आश्वमेधेषु āśvamedheṣu