Sanskrit tools

Sanskrit declension


Declension of आश्वमेधिक āśvamedhika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वमेधिकम् āśvamedhikam
आश्वमेधिके āśvamedhike
आश्वमेधिकानि āśvamedhikāni
Vocative आश्वमेधिक āśvamedhika
आश्वमेधिके āśvamedhike
आश्वमेधिकानि āśvamedhikāni
Accusative आश्वमेधिकम् āśvamedhikam
आश्वमेधिके āśvamedhike
आश्वमेधिकानि āśvamedhikāni
Instrumental आश्वमेधिकेन āśvamedhikena
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकैः āśvamedhikaiḥ
Dative आश्वमेधिकाय āśvamedhikāya
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकेभ्यः āśvamedhikebhyaḥ
Ablative आश्वमेधिकात् āśvamedhikāt
आश्वमेधिकाभ्याम् āśvamedhikābhyām
आश्वमेधिकेभ्यः āśvamedhikebhyaḥ
Genitive आश्वमेधिकस्य āśvamedhikasya
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकानाम् āśvamedhikānām
Locative आश्वमेधिके āśvamedhike
आश्वमेधिकयोः āśvamedhikayoḥ
आश्वमेधिकेषु āśvamedhikeṣu