Sanskrit tools

Sanskrit declension


Declension of आश्वयुज āśvayuja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वयुजः āśvayujaḥ
आश्वयुजौ āśvayujau
आश्वयुजाः āśvayujāḥ
Vocative आश्वयुज āśvayuja
आश्वयुजौ āśvayujau
आश्वयुजाः āśvayujāḥ
Accusative आश्वयुजम् āśvayujam
आश्वयुजौ āśvayujau
आश्वयुजान् āśvayujān
Instrumental आश्वयुजेन āśvayujena
आश्वयुजाभ्याम् āśvayujābhyām
आश्वयुजैः āśvayujaiḥ
Dative आश्वयुजाय āśvayujāya
आश्वयुजाभ्याम् āśvayujābhyām
आश्वयुजेभ्यः āśvayujebhyaḥ
Ablative आश्वयुजात् āśvayujāt
आश्वयुजाभ्याम् āśvayujābhyām
आश्वयुजेभ्यः āśvayujebhyaḥ
Genitive आश्वयुजस्य āśvayujasya
आश्वयुजयोः āśvayujayoḥ
आश्वयुजानाम् āśvayujānām
Locative आश्वयुजे āśvayuje
आश्वयुजयोः āśvayujayoḥ
आश्वयुजेषु āśvayujeṣu