| Singular | Dual | Plural |
Nominative |
आश्वयुजम्
āśvayujam
|
आश्वयुजे
āśvayuje
|
आश्वयुजानि
āśvayujāni
|
Vocative |
आश्वयुज
āśvayuja
|
आश्वयुजे
āśvayuje
|
आश्वयुजानि
āśvayujāni
|
Accusative |
आश्वयुजम्
āśvayujam
|
आश्वयुजे
āśvayuje
|
आश्वयुजानि
āśvayujāni
|
Instrumental |
आश्वयुजेन
āśvayujena
|
आश्वयुजाभ्याम्
āśvayujābhyām
|
आश्वयुजैः
āśvayujaiḥ
|
Dative |
आश्वयुजाय
āśvayujāya
|
आश्वयुजाभ्याम्
āśvayujābhyām
|
आश्वयुजेभ्यः
āśvayujebhyaḥ
|
Ablative |
आश्वयुजात्
āśvayujāt
|
आश्वयुजाभ्याम्
āśvayujābhyām
|
आश्वयुजेभ्यः
āśvayujebhyaḥ
|
Genitive |
आश्वयुजस्य
āśvayujasya
|
आश्वयुजयोः
āśvayujayoḥ
|
आश्वयुजानाम्
āśvayujānām
|
Locative |
आश्वयुजे
āśvayuje
|
आश्वयुजयोः
āśvayujayoḥ
|
आश्वयुजेषु
āśvayujeṣu
|