| Singular | Dual | Plural |
Nominative |
आश्वयुजकम्
āśvayujakam
|
आश्वयुजके
āśvayujake
|
आश्वयुजकानि
āśvayujakāni
|
Vocative |
आश्वयुजक
āśvayujaka
|
आश्वयुजके
āśvayujake
|
आश्वयुजकानि
āśvayujakāni
|
Accusative |
आश्वयुजकम्
āśvayujakam
|
आश्वयुजके
āśvayujake
|
आश्वयुजकानि
āśvayujakāni
|
Instrumental |
आश्वयुजकेन
āśvayujakena
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकैः
āśvayujakaiḥ
|
Dative |
आश्वयुजकाय
āśvayujakāya
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकेभ्यः
āśvayujakebhyaḥ
|
Ablative |
आश्वयुजकात्
āśvayujakāt
|
आश्वयुजकाभ्याम्
āśvayujakābhyām
|
आश्वयुजकेभ्यः
āśvayujakebhyaḥ
|
Genitive |
आश्वयुजकस्य
āśvayujakasya
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकानाम्
āśvayujakānām
|
Locative |
आश्वयुजके
āśvayujake
|
आश्वयुजकयोः
āśvayujakayoḥ
|
आश्वयुजकेषु
āśvayujakeṣu
|