Sanskrit tools

Sanskrit declension


Declension of आश्वयुजक āśvayujaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वयुजकम् āśvayujakam
आश्वयुजके āśvayujake
आश्वयुजकानि āśvayujakāni
Vocative आश्वयुजक āśvayujaka
आश्वयुजके āśvayujake
आश्वयुजकानि āśvayujakāni
Accusative आश्वयुजकम् āśvayujakam
आश्वयुजके āśvayujake
आश्वयुजकानि āśvayujakāni
Instrumental आश्वयुजकेन āśvayujakena
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकैः āśvayujakaiḥ
Dative आश्वयुजकाय āśvayujakāya
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकेभ्यः āśvayujakebhyaḥ
Ablative आश्वयुजकात् āśvayujakāt
आश्वयुजकाभ्याम् āśvayujakābhyām
आश्वयुजकेभ्यः āśvayujakebhyaḥ
Genitive आश्वयुजकस्य āśvayujakasya
आश्वयुजकयोः āśvayujakayoḥ
आश्वयुजकानाम् āśvayujakānām
Locative आश्वयुजके āśvayujake
आश्वयुजकयोः āśvayujakayoḥ
आश्वयुजकेषु āśvayujakeṣu