Sanskrit tools

Sanskrit declension


Declension of आश्वरथा āśvarathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वरथा āśvarathā
आश्वरथे āśvarathe
आश्वरथाः āśvarathāḥ
Vocative आश्वरथे āśvarathe
आश्वरथे āśvarathe
आश्वरथाः āśvarathāḥ
Accusative आश्वरथाम् āśvarathām
आश्वरथे āśvarathe
आश्वरथाः āśvarathāḥ
Instrumental आश्वरथया āśvarathayā
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथाभिः āśvarathābhiḥ
Dative आश्वरथायै āśvarathāyai
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथाभ्यः āśvarathābhyaḥ
Ablative आश्वरथायाः āśvarathāyāḥ
आश्वरथाभ्याम् āśvarathābhyām
आश्वरथाभ्यः āśvarathābhyaḥ
Genitive आश्वरथायाः āśvarathāyāḥ
आश्वरथयोः āśvarathayoḥ
आश्वरथानाम् āśvarathānām
Locative आश्वरथायाम् āśvarathāyām
आश्वरथयोः āśvarathayoḥ
आश्वरथासु āśvarathāsu