| Singular | Dual | Plural |
Nominative |
आश्ववारम्
āśvavāram
|
आश्ववारे
āśvavāre
|
आश्ववाराणि
āśvavārāṇi
|
Vocative |
आश्ववार
āśvavāra
|
आश्ववारे
āśvavāre
|
आश्ववाराणि
āśvavārāṇi
|
Accusative |
आश्ववारम्
āśvavāram
|
आश्ववारे
āśvavāre
|
आश्ववाराणि
āśvavārāṇi
|
Instrumental |
आश्ववारेण
āśvavāreṇa
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारैः
āśvavāraiḥ
|
Dative |
आश्ववाराय
āśvavārāya
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारेभ्यः
āśvavārebhyaḥ
|
Ablative |
आश्ववारात्
āśvavārāt
|
आश्ववाराभ्याम्
āśvavārābhyām
|
आश्ववारेभ्यः
āśvavārebhyaḥ
|
Genitive |
आश्ववारस्य
āśvavārasya
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववाराणाम्
āśvavārāṇām
|
Locative |
आश्ववारे
āśvavāre
|
आश्ववारयोः
āśvavārayoḥ
|
आश्ववारेषु
āśvavāreṣu
|