| Singular | Dual | Plural |
Nominative |
आश्ववाला
āśvavālā
|
आश्ववाले
āśvavāle
|
आश्ववालाः
āśvavālāḥ
|
Vocative |
आश्ववाले
āśvavāle
|
आश्ववाले
āśvavāle
|
आश्ववालाः
āśvavālāḥ
|
Accusative |
आश्ववालाम्
āśvavālām
|
आश्ववाले
āśvavāle
|
आश्ववालाः
āśvavālāḥ
|
Instrumental |
आश्ववालया
āśvavālayā
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालाभिः
āśvavālābhiḥ
|
Dative |
आश्ववालायै
āśvavālāyai
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालाभ्यः
āśvavālābhyaḥ
|
Ablative |
आश्ववालायाः
āśvavālāyāḥ
|
आश्ववालाभ्याम्
āśvavālābhyām
|
आश्ववालाभ्यः
āśvavālābhyaḥ
|
Genitive |
आश्ववालायाः
āśvavālāyāḥ
|
आश्ववालयोः
āśvavālayoḥ
|
आश्ववालानाम्
āśvavālānām
|
Locative |
आश्ववालायाम्
āśvavālāyām
|
आश्ववालयोः
āśvavālayoḥ
|
आश्ववालासु
āśvavālāsu
|