Sanskrit tools

Sanskrit declension


Declension of आश्वसूक्त āśvasūkta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वसूक्तम् āśvasūktam
आश्वसूक्ते āśvasūkte
आश्वसूक्तानि āśvasūktāni
Vocative आश्वसूक्त āśvasūkta
आश्वसूक्ते āśvasūkte
आश्वसूक्तानि āśvasūktāni
Accusative आश्वसूक्तम् āśvasūktam
आश्वसूक्ते āśvasūkte
आश्वसूक्तानि āśvasūktāni
Instrumental आश्वसूक्तेन āśvasūktena
आश्वसूक्ताभ्याम् āśvasūktābhyām
आश्वसूक्तैः āśvasūktaiḥ
Dative आश्वसूक्ताय āśvasūktāya
आश्वसूक्ताभ्याम् āśvasūktābhyām
आश्वसूक्तेभ्यः āśvasūktebhyaḥ
Ablative आश्वसूक्तात् āśvasūktāt
आश्वसूक्ताभ्याम् āśvasūktābhyām
आश्वसूक्तेभ्यः āśvasūktebhyaḥ
Genitive आश्वसूक्तस्य āśvasūktasya
आश्वसूक्तयोः āśvasūktayoḥ
आश्वसूक्तानाम् āśvasūktānām
Locative आश्वसूक्ते āśvasūkte
आश्वसूक्तयोः āśvasūktayoḥ
आश्वसूक्तेषु āśvasūkteṣu