Sanskrit tools

Sanskrit declension


Declension of आश्विक āśvika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्विकम् āśvikam
आश्विके āśvike
आश्विकानि āśvikāni
Vocative आश्विक āśvika
आश्विके āśvike
आश्विकानि āśvikāni
Accusative आश्विकम् āśvikam
आश्विके āśvike
आश्विकानि āśvikāni
Instrumental आश्विकेन āśvikena
आश्विकाभ्याम् āśvikābhyām
आश्विकैः āśvikaiḥ
Dative आश्विकाय āśvikāya
आश्विकाभ्याम् āśvikābhyām
आश्विकेभ्यः āśvikebhyaḥ
Ablative आश्विकात् āśvikāt
आश्विकाभ्याम् āśvikābhyām
आश्विकेभ्यः āśvikebhyaḥ
Genitive आश्विकस्य āśvikasya
आश्विकयोः āśvikayoḥ
आश्विकानाम् āśvikānām
Locative आश्विके āśvike
आश्विकयोः āśvikayoḥ
आश्विकेषु āśvikeṣu