Sanskrit tools

Sanskrit declension


Declension of आश्विनचिह्नित āśvinacihnita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्विनचिह्नितम् āśvinacihnitam
आश्विनचिह्निते āśvinacihnite
आश्विनचिह्नितानि āśvinacihnitāni
Vocative आश्विनचिह्नित āśvinacihnita
आश्विनचिह्निते āśvinacihnite
आश्विनचिह्नितानि āśvinacihnitāni
Accusative आश्विनचिह्नितम् āśvinacihnitam
आश्विनचिह्निते āśvinacihnite
आश्विनचिह्नितानि āśvinacihnitāni
Instrumental आश्विनचिह्नितेन āśvinacihnitena
आश्विनचिह्निताभ्याम् āśvinacihnitābhyām
आश्विनचिह्नितैः āśvinacihnitaiḥ
Dative आश्विनचिह्निताय āśvinacihnitāya
आश्विनचिह्निताभ्याम् āśvinacihnitābhyām
आश्विनचिह्नितेभ्यः āśvinacihnitebhyaḥ
Ablative आश्विनचिह्नितात् āśvinacihnitāt
आश्विनचिह्निताभ्याम् āśvinacihnitābhyām
आश्विनचिह्नितेभ्यः āśvinacihnitebhyaḥ
Genitive आश्विनचिह्नितस्य āśvinacihnitasya
आश्विनचिह्नितयोः āśvinacihnitayoḥ
आश्विनचिह्नितानाम् āśvinacihnitānām
Locative आश्विनचिह्निते āśvinacihnite
आश्विनचिह्नितयोः āśvinacihnitayoḥ
आश्विनचिह्नितेषु āśvinacihniteṣu