Sanskrit tools

Sanskrit declension


Declension of आश्वलायन āśvalāyana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वलायनः āśvalāyanaḥ
आश्वलायनौ āśvalāyanau
आश्वलायनाः āśvalāyanāḥ
Vocative आश्वलायन āśvalāyana
आश्वलायनौ āśvalāyanau
आश्वलायनाः āśvalāyanāḥ
Accusative आश्वलायनम् āśvalāyanam
आश्वलायनौ āśvalāyanau
आश्वलायनान् āśvalāyanān
Instrumental आश्वलायनेन āśvalāyanena
आश्वलायनाभ्याम् āśvalāyanābhyām
आश्वलायनैः āśvalāyanaiḥ
Dative आश्वलायनाय āśvalāyanāya
आश्वलायनाभ्याम् āśvalāyanābhyām
आश्वलायनेभ्यः āśvalāyanebhyaḥ
Ablative आश्वलायनात् āśvalāyanāt
आश्वलायनाभ्याम् āśvalāyanābhyām
आश्वलायनेभ्यः āśvalāyanebhyaḥ
Genitive आश्वलायनस्य āśvalāyanasya
आश्वलायनयोः āśvalāyanayoḥ
आश्वलायनानाम् āśvalāyanānām
Locative आश्वलायने āśvalāyane
आश्वलायनयोः āśvalāyanayoḥ
आश्वलायनेषु āśvalāyaneṣu