| Singular | Dual | Plural |
Nominative |
आश्वलायनशाखा
āśvalāyanaśākhā
|
आश्वलायनशाखे
āśvalāyanaśākhe
|
आश्वलायनशाखाः
āśvalāyanaśākhāḥ
|
Vocative |
आश्वलायनशाखे
āśvalāyanaśākhe
|
आश्वलायनशाखे
āśvalāyanaśākhe
|
आश्वलायनशाखाः
āśvalāyanaśākhāḥ
|
Accusative |
आश्वलायनशाखाम्
āśvalāyanaśākhām
|
आश्वलायनशाखे
āśvalāyanaśākhe
|
आश्वलायनशाखाः
āśvalāyanaśākhāḥ
|
Instrumental |
आश्वलायनशाखया
āśvalāyanaśākhayā
|
आश्वलायनशाखाभ्याम्
āśvalāyanaśākhābhyām
|
आश्वलायनशाखाभिः
āśvalāyanaśākhābhiḥ
|
Dative |
आश्वलायनशाखायै
āśvalāyanaśākhāyai
|
आश्वलायनशाखाभ्याम्
āśvalāyanaśākhābhyām
|
आश्वलायनशाखाभ्यः
āśvalāyanaśākhābhyaḥ
|
Ablative |
आश्वलायनशाखायाः
āśvalāyanaśākhāyāḥ
|
आश्वलायनशाखाभ्याम्
āśvalāyanaśākhābhyām
|
आश्वलायनशाखाभ्यः
āśvalāyanaśākhābhyaḥ
|
Genitive |
आश्वलायनशाखायाः
āśvalāyanaśākhāyāḥ
|
आश्वलायनशाखयोः
āśvalāyanaśākhayoḥ
|
आश्वलायनशाखानाम्
āśvalāyanaśākhānām
|
Locative |
आश्वलायनशाखायाम्
āśvalāyanaśākhāyām
|
आश्वलायनशाखयोः
āśvalāyanaśākhayoḥ
|
आश्वलायनशाखासु
āśvalāyanaśākhāsu
|