| Singular | Dual | Plural |
Nominative |
आश्वासकः
āśvāsakaḥ
|
आश्वासकौ
āśvāsakau
|
आश्वासकाः
āśvāsakāḥ
|
Vocative |
आश्वासक
āśvāsaka
|
आश्वासकौ
āśvāsakau
|
आश्वासकाः
āśvāsakāḥ
|
Accusative |
आश्वासकम्
āśvāsakam
|
आश्वासकौ
āśvāsakau
|
आश्वासकान्
āśvāsakān
|
Instrumental |
आश्वासकेन
āśvāsakena
|
आश्वासकाभ्याम्
āśvāsakābhyām
|
आश्वासकैः
āśvāsakaiḥ
|
Dative |
आश्वासकाय
āśvāsakāya
|
आश्वासकाभ्याम्
āśvāsakābhyām
|
आश्वासकेभ्यः
āśvāsakebhyaḥ
|
Ablative |
आश्वासकात्
āśvāsakāt
|
आश्वासकाभ्याम्
āśvāsakābhyām
|
आश्वासकेभ्यः
āśvāsakebhyaḥ
|
Genitive |
आश्वासकस्य
āśvāsakasya
|
आश्वासकयोः
āśvāsakayoḥ
|
आश्वासकानाम्
āśvāsakānām
|
Locative |
आश्वासके
āśvāsake
|
आश्वासकयोः
āśvāsakayoḥ
|
आश्वासकेषु
āśvāsakeṣu
|