Sanskrit tools

Sanskrit declension


Declension of आश्वासन āśvāsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वासनम् āśvāsanam
आश्वासने āśvāsane
आश्वासनानि āśvāsanāni
Vocative आश्वासन āśvāsana
आश्वासने āśvāsane
आश्वासनानि āśvāsanāni
Accusative आश्वासनम् āśvāsanam
आश्वासने āśvāsane
आश्वासनानि āśvāsanāni
Instrumental आश्वासनेन āśvāsanena
आश्वासनाभ्याम् āśvāsanābhyām
आश्वासनैः āśvāsanaiḥ
Dative आश्वासनाय āśvāsanāya
आश्वासनाभ्याम् āśvāsanābhyām
आश्वासनेभ्यः āśvāsanebhyaḥ
Ablative आश्वासनात् āśvāsanāt
आश्वासनाभ्याम् āśvāsanābhyām
आश्वासनेभ्यः āśvāsanebhyaḥ
Genitive आश्वासनस्य āśvāsanasya
आश्वासनयोः āśvāsanayoḥ
आश्वासनानाम् āśvāsanānām
Locative आश्वासने āśvāsane
आश्वासनयोः āśvāsanayoḥ
आश्वासनेषु āśvāsaneṣu