Sanskrit tools

Sanskrit declension


Declension of आश्वासित āśvāsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्वासितः āśvāsitaḥ
आश्वासितौ āśvāsitau
आश्वासिताः āśvāsitāḥ
Vocative आश्वासित āśvāsita
आश्वासितौ āśvāsitau
आश्वासिताः āśvāsitāḥ
Accusative आश्वासितम् āśvāsitam
आश्वासितौ āśvāsitau
आश्वासितान् āśvāsitān
Instrumental आश्वासितेन āśvāsitena
आश्वासिताभ्याम् āśvāsitābhyām
आश्वासितैः āśvāsitaiḥ
Dative आश्वासिताय āśvāsitāya
आश्वासिताभ्याम् āśvāsitābhyām
आश्वासितेभ्यः āśvāsitebhyaḥ
Ablative आश्वासितात् āśvāsitāt
आश्वासिताभ्याम् āśvāsitābhyām
आश्वासितेभ्यः āśvāsitebhyaḥ
Genitive आश्वासितस्य āśvāsitasya
आश्वासितयोः āśvāsitayoḥ
आश्वासितानाम् āśvāsitānām
Locative आश्वासिते āśvāsite
आश्वासितयोः āśvāsitayoḥ
आश्वासितेषु āśvāsiteṣu