Sanskrit tools

Sanskrit declension


Declension of आषाढा āṣāḍhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढा āṣāḍhā
आषाढे āṣāḍhe
आषाढाः āṣāḍhāḥ
Vocative आषाढे āṣāḍhe
आषाढे āṣāḍhe
आषाढाः āṣāḍhāḥ
Accusative आषाढाम् āṣāḍhām
आषाढे āṣāḍhe
आषाढाः āṣāḍhāḥ
Instrumental आषाढया āṣāḍhayā
आषाढाभ्याम् āṣāḍhābhyām
आषाढाभिः āṣāḍhābhiḥ
Dative आषाढायै āṣāḍhāyai
आषाढाभ्याम् āṣāḍhābhyām
आषाढाभ्यः āṣāḍhābhyaḥ
Ablative आषाढायाः āṣāḍhāyāḥ
आषाढाभ्याम् āṣāḍhābhyām
आषाढाभ्यः āṣāḍhābhyaḥ
Genitive आषाढायाः āṣāḍhāyāḥ
आषाढयोः āṣāḍhayoḥ
आषाढानाम् āṣāḍhānām
Locative आषाढायाम् āṣāḍhāyām
आषाढयोः āṣāḍhayoḥ
आषाढासु āṣāḍhāsu