Sanskrit tools

Sanskrit declension


Declension of आषाढ āṣāḍha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढम् āṣāḍham
आषाढे āṣāḍhe
आषाढानि āṣāḍhāni
Vocative आषाढ āṣāḍha
आषाढे āṣāḍhe
आषाढानि āṣāḍhāni
Accusative आषाढम् āṣāḍham
आषाढे āṣāḍhe
आषाढानि āṣāḍhāni
Instrumental आषाढेन āṣāḍhena
आषाढाभ्याम् āṣāḍhābhyām
आषाढैः āṣāḍhaiḥ
Dative आषाढाय āṣāḍhāya
आषाढाभ्याम् āṣāḍhābhyām
आषाढेभ्यः āṣāḍhebhyaḥ
Ablative आषाढात् āṣāḍhāt
आषाढाभ्याम् āṣāḍhābhyām
आषाढेभ्यः āṣāḍhebhyaḥ
Genitive आषाढस्य āṣāḍhasya
आषाढयोः āṣāḍhayoḥ
आषाढानाम् āṣāḍhānām
Locative आषाढे āṣāḍhe
आषाढयोः āṣāḍhayoḥ
आषाढेषु āṣāḍheṣu