| Singular | Dual | Plural |
Nominative |
आषाढाभूः
āṣāḍhābhūḥ
|
आषाढाभ्वौ
āṣāḍhābhvau
|
आषाढाभ्वः
āṣāḍhābhvaḥ
|
Vocative |
आषाढाभूः
āṣāḍhābhūḥ
|
आषाढाभ्वौ
āṣāḍhābhvau
|
आषाढाभ्वः
āṣāḍhābhvaḥ
|
Accusative |
आषाढाभ्वम्
āṣāḍhābhvam
|
आषाढाभ्वौ
āṣāḍhābhvau
|
आषाढाभ्वः
āṣāḍhābhvaḥ
|
Instrumental |
आषाढाभ्वा
āṣāḍhābhvā
|
आषाढाभूभ्याम्
āṣāḍhābhūbhyām
|
आषाढाभूभिः
āṣāḍhābhūbhiḥ
|
Dative |
आषाढाभ्वे
āṣāḍhābhve
|
आषाढाभूभ्याम्
āṣāḍhābhūbhyām
|
आषाढाभूभ्यः
āṣāḍhābhūbhyaḥ
|
Ablative |
आषाढाभ्वः
āṣāḍhābhvaḥ
|
आषाढाभूभ्याम्
āṣāḍhābhūbhyām
|
आषाढाभूभ्यः
āṣāḍhābhūbhyaḥ
|
Genitive |
आषाढाभ्वः
āṣāḍhābhvaḥ
|
आषाढाभ्वोः
āṣāḍhābhvoḥ
|
आषाढाभ्वाम्
āṣāḍhābhvām
|
Locative |
आषाढाभ्वि
āṣāḍhābhvi
|
आषाढाभ्वोः
āṣāḍhābhvoḥ
|
आषाढाभूषु
āṣāḍhābhūṣu
|