Sanskrit tools

Sanskrit declension


Declension of आषाढक āṣāḍhaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढकः āṣāḍhakaḥ
आषाढकौ āṣāḍhakau
आषाढकाः āṣāḍhakāḥ
Vocative आषाढक āṣāḍhaka
आषाढकौ āṣāḍhakau
आषाढकाः āṣāḍhakāḥ
Accusative आषाढकम् āṣāḍhakam
आषाढकौ āṣāḍhakau
आषाढकान् āṣāḍhakān
Instrumental आषाढकेन āṣāḍhakena
आषाढकाभ्याम् āṣāḍhakābhyām
आषाढकैः āṣāḍhakaiḥ
Dative आषाढकाय āṣāḍhakāya
आषाढकाभ्याम् āṣāḍhakābhyām
आषाढकेभ्यः āṣāḍhakebhyaḥ
Ablative आषाढकात् āṣāḍhakāt
आषाढकाभ्याम् āṣāḍhakābhyām
आषाढकेभ्यः āṣāḍhakebhyaḥ
Genitive आषाढकस्य āṣāḍhakasya
आषाढकयोः āṣāḍhakayoḥ
आषाढकानाम् āṣāḍhakānām
Locative आषाढके āṣāḍhake
आषाढकयोः āṣāḍhakayoḥ
आषाढकेषु āṣāḍhakeṣu