Singular | Dual | Plural | |
Nominative |
आषाढिः
āṣāḍhiḥ |
आषाढी
āṣāḍhī |
आषाढयः
āṣāḍhayaḥ |
Vocative |
आषाढे
āṣāḍhe |
आषाढी
āṣāḍhī |
आषाढयः
āṣāḍhayaḥ |
Accusative |
आषाढिम्
āṣāḍhim |
आषाढी
āṣāḍhī |
आषाढीन्
āṣāḍhīn |
Instrumental |
आषाढिना
āṣāḍhinā |
आषाढिभ्याम्
āṣāḍhibhyām |
आषाढिभिः
āṣāḍhibhiḥ |
Dative |
आषाढये
āṣāḍhaye |
आषाढिभ्याम्
āṣāḍhibhyām |
आषाढिभ्यः
āṣāḍhibhyaḥ |
Ablative |
आषाढेः
āṣāḍheḥ |
आषाढिभ्याम्
āṣāḍhibhyām |
आषाढिभ्यः
āṣāḍhibhyaḥ |
Genitive |
आषाढेः
āṣāḍheḥ |
आषाढ्योः
āṣāḍhyoḥ |
आषाढीनाम्
āṣāḍhīnām |
Locative |
आषाढौ
āṣāḍhau |
आषाढ्योः
āṣāḍhyoḥ |
आषाढिषु
āṣāḍhiṣu |