Sanskrit tools

Sanskrit declension


Declension of आषाढि āṣāḍhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आषाढिः āṣāḍhiḥ
आषाढी āṣāḍhī
आषाढयः āṣāḍhayaḥ
Vocative आषाढे āṣāḍhe
आषाढी āṣāḍhī
आषाढयः āṣāḍhayaḥ
Accusative आषाढिम् āṣāḍhim
आषाढी āṣāḍhī
आषाढीन् āṣāḍhīn
Instrumental आषाढिना āṣāḍhinā
आषाढिभ्याम् āṣāḍhibhyām
आषाढिभिः āṣāḍhibhiḥ
Dative आषाढये āṣāḍhaye
आषाढिभ्याम् āṣāḍhibhyām
आषाढिभ्यः āṣāḍhibhyaḥ
Ablative आषाढेः āṣāḍheḥ
आषाढिभ्याम् āṣāḍhibhyām
आषाढिभ्यः āṣāḍhibhyaḥ
Genitive आषाढेः āṣāḍheḥ
आषाढ्योः āṣāḍhyoḥ
आषाढीनाम् āṣāḍhīnām
Locative आषाढौ āṣāḍhau
आषाढ्योः āṣāḍhyoḥ
आषाढिषु āṣāḍhiṣu