Singular | Dual | Plural | |
Nominative |
आषाढीयः
āṣāḍhīyaḥ |
आषाढीयौ
āṣāḍhīyau |
आषाढीयाः
āṣāḍhīyāḥ |
Vocative |
आषाढीय
āṣāḍhīya |
आषाढीयौ
āṣāḍhīyau |
आषाढीयाः
āṣāḍhīyāḥ |
Accusative |
आषाढीयम्
āṣāḍhīyam |
आषाढीयौ
āṣāḍhīyau |
आषाढीयान्
āṣāḍhīyān |
Instrumental |
आषाढीयेन
āṣāḍhīyena |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयैः
āṣāḍhīyaiḥ |
Dative |
आषाढीयाय
āṣāḍhīyāya |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयेभ्यः
āṣāḍhīyebhyaḥ |
Ablative |
आषाढीयात्
āṣāḍhīyāt |
आषाढीयाभ्याम्
āṣāḍhīyābhyām |
आषाढीयेभ्यः
āṣāḍhīyebhyaḥ |
Genitive |
आषाढीयस्य
āṣāḍhīyasya |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयानाम्
āṣāḍhīyānām |
Locative |
आषाढीये
āṣāḍhīye |
आषाढीययोः
āṣāḍhīyayoḥ |
आषाढीयेषु
āṣāḍhīyeṣu |