Sanskrit tools

Sanskrit declension


Declension of आष्टक āṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टकम् āṣṭakam
आष्टके āṣṭake
आष्टकानि āṣṭakāni
Vocative आष्टक āṣṭaka
आष्टके āṣṭake
आष्टकानि āṣṭakāni
Accusative आष्टकम् āṣṭakam
आष्टके āṣṭake
आष्टकानि āṣṭakāni
Instrumental आष्टकेन āṣṭakena
आष्टकाभ्याम् āṣṭakābhyām
आष्टकैः āṣṭakaiḥ
Dative आष्टकाय āṣṭakāya
आष्टकाभ्याम् āṣṭakābhyām
आष्टकेभ्यः āṣṭakebhyaḥ
Ablative आष्टकात् āṣṭakāt
आष्टकाभ्याम् āṣṭakābhyām
आष्टकेभ्यः āṣṭakebhyaḥ
Genitive आष्टकस्य āṣṭakasya
आष्टकयोः āṣṭakayoḥ
आष्टकानाम् āṣṭakānām
Locative आष्टके āṣṭake
आष्टकयोः āṣṭakayoḥ
आष्टकेषु āṣṭakeṣu