| Singular | Dual | Plural |
Nominative |
आष्टकीयः
āṣṭakīyaḥ
|
आष्टकीयौ
āṣṭakīyau
|
आष्टकीयाः
āṣṭakīyāḥ
|
Vocative |
आष्टकीय
āṣṭakīya
|
आष्टकीयौ
āṣṭakīyau
|
आष्टकीयाः
āṣṭakīyāḥ
|
Accusative |
आष्टकीयम्
āṣṭakīyam
|
आष्टकीयौ
āṣṭakīyau
|
आष्टकीयान्
āṣṭakīyān
|
Instrumental |
आष्टकीयेन
āṣṭakīyena
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयैः
āṣṭakīyaiḥ
|
Dative |
आष्टकीयाय
āṣṭakīyāya
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयेभ्यः
āṣṭakīyebhyaḥ
|
Ablative |
आष्टकीयात्
āṣṭakīyāt
|
आष्टकीयाभ्याम्
āṣṭakīyābhyām
|
आष्टकीयेभ्यः
āṣṭakīyebhyaḥ
|
Genitive |
आष्टकीयस्य
āṣṭakīyasya
|
आष्टकीययोः
āṣṭakīyayoḥ
|
आष्टकीयानाम्
āṣṭakīyānām
|
Locative |
आष्टकीये
āṣṭakīye
|
आष्टकीययोः
āṣṭakīyayoḥ
|
आष्टकीयेषु
āṣṭakīyeṣu
|