Sanskrit tools

Sanskrit declension


Declension of आष्टकीय āṣṭakīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टकीयम् āṣṭakīyam
आष्टकीये āṣṭakīye
आष्टकीयानि āṣṭakīyāni
Vocative आष्टकीय āṣṭakīya
आष्टकीये āṣṭakīye
आष्टकीयानि āṣṭakīyāni
Accusative आष्टकीयम् āṣṭakīyam
आष्टकीये āṣṭakīye
आष्टकीयानि āṣṭakīyāni
Instrumental आष्टकीयेन āṣṭakīyena
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयैः āṣṭakīyaiḥ
Dative आष्टकीयाय āṣṭakīyāya
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयेभ्यः āṣṭakīyebhyaḥ
Ablative आष्टकीयात् āṣṭakīyāt
आष्टकीयाभ्याम् āṣṭakīyābhyām
आष्टकीयेभ्यः āṣṭakīyebhyaḥ
Genitive आष्टकीयस्य āṣṭakīyasya
आष्टकीययोः āṣṭakīyayoḥ
आष्टकीयानाम् āṣṭakīyānām
Locative आष्टकीये āṣṭakīye
आष्टकीययोः āṣṭakīyayoḥ
आष्टकीयेषु āṣṭakīyeṣu