Sanskrit tools

Sanskrit declension


Declension of आष्टम āṣṭama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आष्टमः āṣṭamaḥ
आष्टमौ āṣṭamau
आष्टमाः āṣṭamāḥ
Vocative आष्टम āṣṭama
आष्टमौ āṣṭamau
आष्टमाः āṣṭamāḥ
Accusative आष्टमम् āṣṭamam
आष्टमौ āṣṭamau
आष्टमान् āṣṭamān
Instrumental आष्टमेन āṣṭamena
आष्टमाभ्याम् āṣṭamābhyām
आष्टमैः āṣṭamaiḥ
Dative आष्टमाय āṣṭamāya
आष्टमाभ्याम् āṣṭamābhyām
आष्टमेभ्यः āṣṭamebhyaḥ
Ablative आष्टमात् āṣṭamāt
आष्टमाभ्याम् āṣṭamābhyām
आष्टमेभ्यः āṣṭamebhyaḥ
Genitive आष्टमस्य āṣṭamasya
आष्टमयोः āṣṭamayoḥ
आष्टमानाम् āṣṭamānām
Locative आष्टमे āṣṭame
आष्टमयोः āṣṭamayoḥ
आष्टमेषु āṣṭameṣu