Singular | Dual | Plural | |
Nominative |
आष्टमः
āṣṭamaḥ |
आष्टमौ
āṣṭamau |
आष्टमाः
āṣṭamāḥ |
Vocative |
आष्टम
āṣṭama |
आष्टमौ
āṣṭamau |
आष्टमाः
āṣṭamāḥ |
Accusative |
आष्टमम्
āṣṭamam |
आष्टमौ
āṣṭamau |
आष्टमान्
āṣṭamān |
Instrumental |
आष्टमेन
āṣṭamena |
आष्टमाभ्याम्
āṣṭamābhyām |
आष्टमैः
āṣṭamaiḥ |
Dative |
आष्टमाय
āṣṭamāya |
आष्टमाभ्याम्
āṣṭamābhyām |
आष्टमेभ्यः
āṣṭamebhyaḥ |
Ablative |
आष्टमात्
āṣṭamāt |
आष्टमाभ्याम्
āṣṭamābhyām |
आष्टमेभ्यः
āṣṭamebhyaḥ |
Genitive |
आष्टमस्य
āṣṭamasya |
आष्टमयोः
āṣṭamayoḥ |
आष्टमानाम्
āṣṭamānām |
Locative |
आष्टमे
āṣṭame |
आष्टमयोः
āṣṭamayoḥ |
आष्टमेषु
āṣṭameṣu |