Sanskrit tools

Sanskrit declension


Declension of आसन āsana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनम् āsanam
आसने āsane
आसनानि āsanāni
Vocative आसन āsana
आसने āsane
आसनानि āsanāni
Accusative आसनम् āsanam
आसने āsane
आसनानि āsanāni
Instrumental आसनेन āsanena
आसनाभ्याम् āsanābhyām
आसनैः āsanaiḥ
Dative आसनाय āsanāya
आसनाभ्याम् āsanābhyām
आसनेभ्यः āsanebhyaḥ
Ablative आसनात् āsanāt
आसनाभ्याम् āsanābhyām
आसनेभ्यः āsanebhyaḥ
Genitive आसनस्य āsanasya
आसनयोः āsanayoḥ
आसनानाम् āsanānām
Locative आसने āsane
आसनयोः āsanayoḥ
आसनेषु āsaneṣu