Singular | Dual | Plural | |
Nominative |
आसनम्
āsanam |
आसने
āsane |
आसनानि
āsanāni |
Vocative |
आसन
āsana |
आसने
āsane |
आसनानि
āsanāni |
Accusative |
आसनम्
āsanam |
आसने
āsane |
आसनानि
āsanāni |
Instrumental |
आसनेन
āsanena |
आसनाभ्याम्
āsanābhyām |
आसनैः
āsanaiḥ |
Dative |
आसनाय
āsanāya |
आसनाभ्याम्
āsanābhyām |
आसनेभ्यः
āsanebhyaḥ |
Ablative |
आसनात्
āsanāt |
आसनाभ्याम्
āsanābhyām |
आसनेभ्यः
āsanebhyaḥ |
Genitive |
आसनस्य
āsanasya |
आसनयोः
āsanayoḥ |
आसनानाम्
āsanānām |
Locative |
आसने
āsane |
आसनयोः
āsanayoḥ |
आसनेषु
āsaneṣu |