| Singular | Dual | Plural |
Nominative |
आसनबन्धः
āsanabandhaḥ
|
आसनबन्धौ
āsanabandhau
|
आसनबन्धाः
āsanabandhāḥ
|
Vocative |
आसनबन्ध
āsanabandha
|
आसनबन्धौ
āsanabandhau
|
आसनबन्धाः
āsanabandhāḥ
|
Accusative |
आसनबन्धम्
āsanabandham
|
आसनबन्धौ
āsanabandhau
|
आसनबन्धान्
āsanabandhān
|
Instrumental |
आसनबन्धेन
āsanabandhena
|
आसनबन्धाभ्याम्
āsanabandhābhyām
|
आसनबन्धैः
āsanabandhaiḥ
|
Dative |
आसनबन्धाय
āsanabandhāya
|
आसनबन्धाभ्याम्
āsanabandhābhyām
|
आसनबन्धेभ्यः
āsanabandhebhyaḥ
|
Ablative |
आसनबन्धात्
āsanabandhāt
|
आसनबन्धाभ्याम्
āsanabandhābhyām
|
आसनबन्धेभ्यः
āsanabandhebhyaḥ
|
Genitive |
आसनबन्धस्य
āsanabandhasya
|
आसनबन्धयोः
āsanabandhayoḥ
|
आसनबन्धानाम्
āsanabandhānām
|
Locative |
आसनबन्धे
āsanabandhe
|
आसनबन्धयोः
āsanabandhayoḥ
|
आसनबन्धेषु
āsanabandheṣu
|