Sanskrit tools

Sanskrit declension


Declension of आसनबन्ध āsanabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनबन्धः āsanabandhaḥ
आसनबन्धौ āsanabandhau
आसनबन्धाः āsanabandhāḥ
Vocative आसनबन्ध āsanabandha
आसनबन्धौ āsanabandhau
आसनबन्धाः āsanabandhāḥ
Accusative आसनबन्धम् āsanabandham
आसनबन्धौ āsanabandhau
आसनबन्धान् āsanabandhān
Instrumental आसनबन्धेन āsanabandhena
आसनबन्धाभ्याम् āsanabandhābhyām
आसनबन्धैः āsanabandhaiḥ
Dative आसनबन्धाय āsanabandhāya
आसनबन्धाभ्याम् āsanabandhābhyām
आसनबन्धेभ्यः āsanabandhebhyaḥ
Ablative आसनबन्धात् āsanabandhāt
आसनबन्धाभ्याम् āsanabandhābhyām
आसनबन्धेभ्यः āsanabandhebhyaḥ
Genitive आसनबन्धस्य āsanabandhasya
आसनबन्धयोः āsanabandhayoḥ
आसनबन्धानाम् āsanabandhānām
Locative आसनबन्धे āsanabandhe
आसनबन्धयोः āsanabandhayoḥ
आसनबन्धेषु āsanabandheṣu