| Singular | Dual | Plural |
Nominative |
आसनविधिः
āsanavidhiḥ
|
आसनविधी
āsanavidhī
|
आसनविधयः
āsanavidhayaḥ
|
Vocative |
आसनविधे
āsanavidhe
|
आसनविधी
āsanavidhī
|
आसनविधयः
āsanavidhayaḥ
|
Accusative |
आसनविधिम्
āsanavidhim
|
आसनविधी
āsanavidhī
|
आसनविधीन्
āsanavidhīn
|
Instrumental |
आसनविधिना
āsanavidhinā
|
आसनविधिभ्याम्
āsanavidhibhyām
|
आसनविधिभिः
āsanavidhibhiḥ
|
Dative |
आसनविधये
āsanavidhaye
|
आसनविधिभ्याम्
āsanavidhibhyām
|
आसनविधिभ्यः
āsanavidhibhyaḥ
|
Ablative |
आसनविधेः
āsanavidheḥ
|
आसनविधिभ्याम्
āsanavidhibhyām
|
आसनविधिभ्यः
āsanavidhibhyaḥ
|
Genitive |
आसनविधेः
āsanavidheḥ
|
आसनविध्योः
āsanavidhyoḥ
|
आसनविधीनाम्
āsanavidhīnām
|
Locative |
आसनविधौ
āsanavidhau
|
आसनविध्योः
āsanavidhyoḥ
|
आसनविधिषु
āsanavidhiṣu
|