Sanskrit tools

Sanskrit declension


Declension of आसनविधि āsanavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनविधिः āsanavidhiḥ
आसनविधी āsanavidhī
आसनविधयः āsanavidhayaḥ
Vocative आसनविधे āsanavidhe
आसनविधी āsanavidhī
आसनविधयः āsanavidhayaḥ
Accusative आसनविधिम् āsanavidhim
आसनविधी āsanavidhī
आसनविधीन् āsanavidhīn
Instrumental आसनविधिना āsanavidhinā
आसनविधिभ्याम् āsanavidhibhyām
आसनविधिभिः āsanavidhibhiḥ
Dative आसनविधये āsanavidhaye
आसनविधिभ्याम् āsanavidhibhyām
आसनविधिभ्यः āsanavidhibhyaḥ
Ablative आसनविधेः āsanavidheḥ
आसनविधिभ्याम् āsanavidhibhyām
आसनविधिभ्यः āsanavidhibhyaḥ
Genitive आसनविधेः āsanavidheḥ
आसनविध्योः āsanavidhyoḥ
आसनविधीनाम् āsanavidhīnām
Locative आसनविधौ āsanavidhau
आसनविध्योः āsanavidhyoḥ
आसनविधिषु āsanavidhiṣu