| Singular | Dual | Plural |
Nominative |
आसनस्था
āsanasthā
|
आसनस्थे
āsanasthe
|
आसनस्थाः
āsanasthāḥ
|
Vocative |
आसनस्थे
āsanasthe
|
आसनस्थे
āsanasthe
|
आसनस्थाः
āsanasthāḥ
|
Accusative |
आसनस्थाम्
āsanasthām
|
आसनस्थे
āsanasthe
|
आसनस्थाः
āsanasthāḥ
|
Instrumental |
आसनस्थया
āsanasthayā
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थाभिः
āsanasthābhiḥ
|
Dative |
आसनस्थायै
āsanasthāyai
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थाभ्यः
āsanasthābhyaḥ
|
Ablative |
आसनस्थायाः
āsanasthāyāḥ
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थाभ्यः
āsanasthābhyaḥ
|
Genitive |
आसनस्थायाः
āsanasthāyāḥ
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थानाम्
āsanasthānām
|
Locative |
आसनस्थायाम्
āsanasthāyām
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थासु
āsanasthāsu
|