Sanskrit tools

Sanskrit declension


Declension of आसनस्था āsanasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनस्था āsanasthā
आसनस्थे āsanasthe
आसनस्थाः āsanasthāḥ
Vocative आसनस्थे āsanasthe
आसनस्थे āsanasthe
आसनस्थाः āsanasthāḥ
Accusative आसनस्थाम् āsanasthām
आसनस्थे āsanasthe
आसनस्थाः āsanasthāḥ
Instrumental आसनस्थया āsanasthayā
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थाभिः āsanasthābhiḥ
Dative आसनस्थायै āsanasthāyai
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थाभ्यः āsanasthābhyaḥ
Ablative आसनस्थायाः āsanasthāyāḥ
आसनस्थाभ्याम् āsanasthābhyām
आसनस्थाभ्यः āsanasthābhyaḥ
Genitive आसनस्थायाः āsanasthāyāḥ
आसनस्थयोः āsanasthayoḥ
आसनस्थानाम् āsanasthānām
Locative आसनस्थायाम् āsanasthāyām
आसनस्थयोः āsanasthayoḥ
आसनस्थासु āsanasthāsu