| Singular | Dual | Plural |
Nominative |
आसनस्थम्
āsanastham
|
आसनस्थे
āsanasthe
|
आसनस्थानि
āsanasthāni
|
Vocative |
आसनस्थ
āsanastha
|
आसनस्थे
āsanasthe
|
आसनस्थानि
āsanasthāni
|
Accusative |
आसनस्थम्
āsanastham
|
आसनस्थे
āsanasthe
|
आसनस्थानि
āsanasthāni
|
Instrumental |
आसनस्थेन
āsanasthena
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थैः
āsanasthaiḥ
|
Dative |
आसनस्थाय
āsanasthāya
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थेभ्यः
āsanasthebhyaḥ
|
Ablative |
आसनस्थात्
āsanasthāt
|
आसनस्थाभ्याम्
āsanasthābhyām
|
आसनस्थेभ्यः
āsanasthebhyaḥ
|
Genitive |
आसनस्थस्य
āsanasthasya
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थानाम्
āsanasthānām
|
Locative |
आसनस्थे
āsanasthe
|
आसनस्थयोः
āsanasthayoḥ
|
आसनस्थेषु
āsanastheṣu
|