Singular | Dual | Plural | |
Nominative |
आसितः
āsitaḥ |
आसितौ
āsitau |
आसिताः
āsitāḥ |
Vocative |
आसित
āsita |
आसितौ
āsitau |
आसिताः
āsitāḥ |
Accusative |
आसितम्
āsitam |
आसितौ
āsitau |
आसितान्
āsitān |
Instrumental |
आसितेन
āsitena |
आसिताभ्याम्
āsitābhyām |
आसितैः
āsitaiḥ |
Dative |
आसिताय
āsitāya |
आसिताभ्याम्
āsitābhyām |
आसितेभ्यः
āsitebhyaḥ |
Ablative |
आसितात्
āsitāt |
आसिताभ्याम्
āsitābhyām |
आसितेभ्यः
āsitebhyaḥ |
Genitive |
आसितस्य
āsitasya |
आसितयोः
āsitayoḥ |
आसितानाम्
āsitānām |
Locative |
आसिते
āsite |
आसितयोः
āsitayoḥ |
आसितेषु
āsiteṣu |