Sanskrit tools

Sanskrit declension


Declension of आसित āsita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसितः āsitaḥ
आसितौ āsitau
आसिताः āsitāḥ
Vocative आसित āsita
आसितौ āsitau
आसिताः āsitāḥ
Accusative आसितम् āsitam
आसितौ āsitau
आसितान् āsitān
Instrumental आसितेन āsitena
आसिताभ्याम् āsitābhyām
आसितैः āsitaiḥ
Dative आसिताय āsitāya
आसिताभ्याम् āsitābhyām
आसितेभ्यः āsitebhyaḥ
Ablative आसितात् āsitāt
आसिताभ्याम् āsitābhyām
आसितेभ्यः āsitebhyaḥ
Genitive आसितस्य āsitasya
आसितयोः āsitayoḥ
आसितानाम् āsitānām
Locative आसिते āsite
आसितयोः āsitayoḥ
आसितेषु āsiteṣu