Singular | Dual | Plural | |
Nominative |
आसीनः
āsīnaḥ |
आसीनौ
āsīnau |
आसीनाः
āsīnāḥ |
Vocative |
आसीन
āsīna |
आसीनौ
āsīnau |
आसीनाः
āsīnāḥ |
Accusative |
आसीनम्
āsīnam |
आसीनौ
āsīnau |
आसीनान्
āsīnān |
Instrumental |
आसीनेन
āsīnena |
आसीनाभ्याम्
āsīnābhyām |
आसीनैः
āsīnaiḥ |
Dative |
आसीनाय
āsīnāya |
आसीनाभ्याम्
āsīnābhyām |
आसीनेभ्यः
āsīnebhyaḥ |
Ablative |
आसीनात्
āsīnāt |
आसीनाभ्याम्
āsīnābhyām |
आसीनेभ्यः
āsīnebhyaḥ |
Genitive |
आसीनस्य
āsīnasya |
आसीनयोः
āsīnayoḥ |
आसीनानाम्
āsīnānām |
Locative |
आसीने
āsīne |
आसीनयोः
āsīnayoḥ |
आसीनेषु
āsīneṣu |