Singular | Dual | Plural | |
Nominative |
आसीना
āsīnā |
आसीने
āsīne |
आसीनाः
āsīnāḥ |
Vocative |
आसीने
āsīne |
आसीने
āsīne |
आसीनाः
āsīnāḥ |
Accusative |
आसीनाम्
āsīnām |
आसीने
āsīne |
आसीनाः
āsīnāḥ |
Instrumental |
आसीनया
āsīnayā |
आसीनाभ्याम्
āsīnābhyām |
आसीनाभिः
āsīnābhiḥ |
Dative |
आसीनायै
āsīnāyai |
आसीनाभ्याम्
āsīnābhyām |
आसीनाभ्यः
āsīnābhyaḥ |
Ablative |
आसीनायाः
āsīnāyāḥ |
आसीनाभ्याम्
āsīnābhyām |
आसीनाभ्यः
āsīnābhyaḥ |
Genitive |
आसीनायाः
āsīnāyāḥ |
आसीनयोः
āsīnayoḥ |
आसीनानाम्
āsīnānām |
Locative |
आसीनायाम्
āsīnāyām |
आसीनयोः
āsīnayoḥ |
आसीनासु
āsīnāsu |