Singular | Dual | Plural | |
Nominative |
आस
āsa |
आस्नी
āsnī आसनी āsanī |
आसानि
āsāni |
Vocative |
आस
āsa आसन् āsan |
आस्नी
āsnī आसनी āsanī |
आसानि
āsāni |
Accusative |
आस
āsa |
आस्नी
āsnī आसनी āsanī |
आसानि
āsāni |
Instrumental |
आस्ना
āsnā |
आसभ्याम्
āsabhyām |
आसभिः
āsabhiḥ |
Dative |
आस्ने
āsne |
आसभ्याम्
āsabhyām |
आसभ्यः
āsabhyaḥ |
Ablative |
आस्नः
āsnaḥ |
आसभ्याम्
āsabhyām |
आसभ्यः
āsabhyaḥ |
Genitive |
आस्नः
āsnaḥ |
आस्नोः
āsnoḥ |
आस्नाम्
āsnām |
Locative |
आस्नि
āsni आसनि āsani |
आस्नोः
āsnoḥ |
आससु
āsasu |