Sanskrit tools

Sanskrit declension


Declension of आसनिषु āsaniṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसनिषुः āsaniṣuḥ
आसनिषू āsaniṣū
आसनिषवः āsaniṣavaḥ
Vocative आसनिषो āsaniṣo
आसनिषू āsaniṣū
आसनिषवः āsaniṣavaḥ
Accusative आसनिषुम् āsaniṣum
आसनिषू āsaniṣū
आसनिषून् āsaniṣūn
Instrumental आसनिषुणा āsaniṣuṇā
आसनिषुभ्याम् āsaniṣubhyām
आसनिषुभिः āsaniṣubhiḥ
Dative आसनिषवे āsaniṣave
आसनिषुभ्याम् āsaniṣubhyām
आसनिषुभ्यः āsaniṣubhyaḥ
Ablative आसनिषोः āsaniṣoḥ
आसनिषुभ्याम् āsaniṣubhyām
आसनिषुभ्यः āsaniṣubhyaḥ
Genitive आसनिषोः āsaniṣoḥ
आसनिष्वोः āsaniṣvoḥ
आसनिषूणाम् āsaniṣūṇām
Locative आसनिषौ āsaniṣau
आसनिष्वोः āsaniṣvoḥ
आसनिषुषु āsaniṣuṣu