Singular | Dual | Plural | |
Nominative |
आसन्वत्
āsanvat |
आसन्वती
āsanvatī |
आसन्वन्ति
āsanvanti |
Vocative |
आसन्वत्
āsanvat |
आसन्वती
āsanvatī |
आसन्वन्ति
āsanvanti |
Accusative |
आसन्वत्
āsanvat |
आसन्वती
āsanvatī |
आसन्वन्ति
āsanvanti |
Instrumental |
आसन्वता
āsanvatā |
आसन्वद्भ्याम्
āsanvadbhyām |
आसन्वद्भिः
āsanvadbhiḥ |
Dative |
आसन्वते
āsanvate |
आसन्वद्भ्याम्
āsanvadbhyām |
आसन्वद्भ्यः
āsanvadbhyaḥ |
Ablative |
आसन्वतः
āsanvataḥ |
आसन्वद्भ्याम्
āsanvadbhyām |
आसन्वद्भ्यः
āsanvadbhyaḥ |
Genitive |
आसन्वतः
āsanvataḥ |
आसन्वतोः
āsanvatoḥ |
आसन्वताम्
āsanvatām |
Locative |
आसन्वति
āsanvati |
आसन्वतोः
āsanvatoḥ |
आसन्वत्सु
āsanvatsu |