Sanskrit tools

Sanskrit declension


Declension of आसन्य āsanya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आसन्यः āsanyaḥ
आसन्यौ āsanyau
आसन्याः āsanyāḥ
Vocative आसन्य āsanya
आसन्यौ āsanyau
आसन्याः āsanyāḥ
Accusative आसन्यम् āsanyam
आसन्यौ āsanyau
आसन्यान् āsanyān
Instrumental आसन्येन āsanyena
आसन्याभ्याम् āsanyābhyām
आसन्यैः āsanyaiḥ
Dative आसन्याय āsanyāya
आसन्याभ्याम् āsanyābhyām
आसन्येभ्यः āsanyebhyaḥ
Ablative आसन्यात् āsanyāt
आसन्याभ्याम् āsanyābhyām
आसन्येभ्यः āsanyebhyaḥ
Genitive आसन्यस्य āsanyasya
आसन्ययोः āsanyayoḥ
आसन्यानाम् āsanyānām
Locative आसन्ये āsanye
आसन्ययोः āsanyayoḥ
आसन्येषु āsanyeṣu