Singular | Dual | Plural | |
Nominative |
आस्यम्
āsyam |
आस्ये
āsye |
आस्यानि
āsyāni |
Vocative |
आस्य
āsya |
आस्ये
āsye |
आस्यानि
āsyāni |
Accusative |
आस्यम्
āsyam |
आस्ये
āsye |
आस्यानि
āsyāni |
Instrumental |
आस्येन
āsyena |
आस्याभ्याम्
āsyābhyām |
आस्यैः
āsyaiḥ |
Dative |
आस्याय
āsyāya |
आस्याभ्याम्
āsyābhyām |
आस्येभ्यः
āsyebhyaḥ |
Ablative |
आस्यात्
āsyāt |
आस्याभ्याम्
āsyābhyām |
आस्येभ्यः
āsyebhyaḥ |
Genitive |
आस्यस्य
āsyasya |
आस्ययोः
āsyayoḥ |
आस्यानाम्
āsyānām |
Locative |
आस्ये
āsye |
आस्ययोः
āsyayoḥ |
आस्येषु
āsyeṣu |