Sanskrit tools

Sanskrit declension


Declension of आस्य āsya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आस्यम् āsyam
आस्ये āsye
आस्यानि āsyāni
Vocative आस्य āsya
आस्ये āsye
आस्यानि āsyāni
Accusative आस्यम् āsyam
आस्ये āsye
आस्यानि āsyāni
Instrumental आस्येन āsyena
आस्याभ्याम् āsyābhyām
आस्यैः āsyaiḥ
Dative आस्याय āsyāya
आस्याभ्याम् āsyābhyām
आस्येभ्यः āsyebhyaḥ
Ablative आस्यात् āsyāt
आस्याभ्याम् āsyābhyām
आस्येभ्यः āsyebhyaḥ
Genitive आस्यस्य āsyasya
आस्ययोः āsyayoḥ
आस्यानाम् āsyānām
Locative आस्ये āsye
आस्ययोः āsyayoḥ
आस्येषु āsyeṣu