Sanskrit tools

Sanskrit declension


Declension of अकुतश्चन akutaścana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुतश्चनः akutaścanaḥ
अकुतश्चनौ akutaścanau
अकुतश्चनाः akutaścanāḥ
Vocative अकुतश्चन akutaścana
अकुतश्चनौ akutaścanau
अकुतश्चनाः akutaścanāḥ
Accusative अकुतश्चनम् akutaścanam
अकुतश्चनौ akutaścanau
अकुतश्चनान् akutaścanān
Instrumental अकुतश्चनेन akutaścanena
अकुतश्चनाभ्याम् akutaścanābhyām
अकुतश्चनैः akutaścanaiḥ
Dative अकुतश्चनाय akutaścanāya
अकुतश्चनाभ्याम् akutaścanābhyām
अकुतश्चनेभ्यः akutaścanebhyaḥ
Ablative अकुतश्चनात् akutaścanāt
अकुतश्चनाभ्याम् akutaścanābhyām
अकुतश्चनेभ्यः akutaścanebhyaḥ
Genitive अकुतश्चनस्य akutaścanasya
अकुतश्चनयोः akutaścanayoḥ
अकुतश्चनानाम् akutaścanānām
Locative अकुतश्चने akutaścane
अकुतश्चनयोः akutaścanayoḥ
अकुतश्चनेषु akutaścaneṣu