Sanskrit tools

Sanskrit declension


Declension of अकुतश्चिद्भय akutaścidbhaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकुतश्चिद्भयः akutaścidbhayaḥ
अकुतश्चिद्भयौ akutaścidbhayau
अकुतश्चिद्भयाः akutaścidbhayāḥ
Vocative अकुतश्चिद्भय akutaścidbhaya
अकुतश्चिद्भयौ akutaścidbhayau
अकुतश्चिद्भयाः akutaścidbhayāḥ
Accusative अकुतश्चिद्भयम् akutaścidbhayam
अकुतश्चिद्भयौ akutaścidbhayau
अकुतश्चिद्भयान् akutaścidbhayān
Instrumental अकुतश्चिद्भयेन akutaścidbhayena
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयैः akutaścidbhayaiḥ
Dative अकुतश्चिद्भयाय akutaścidbhayāya
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयेभ्यः akutaścidbhayebhyaḥ
Ablative अकुतश्चिद्भयात् akutaścidbhayāt
अकुतश्चिद्भयाभ्याम् akutaścidbhayābhyām
अकुतश्चिद्भयेभ्यः akutaścidbhayebhyaḥ
Genitive अकुतश्चिद्भयस्य akutaścidbhayasya
अकुतश्चिद्भययोः akutaścidbhayayoḥ
अकुतश्चिद्भयानाम् akutaścidbhayānām
Locative अकुतश्चिद्भये akutaścidbhaye
अकुतश्चिद्भययोः akutaścidbhayayoḥ
अकुतश्चिद्भयेषु akutaścidbhayeṣu